Chapter 11
Vishwarupa Darshana Yoga
Verse 22
Sanskrit
ऋषदित्य वसवो ये च साध्या विश्वेष्वश्विनो मरुतश्चोष्मपाश्च | गन्धर्वर्षससुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे || २२ ||
Hindi Translation
जो ग्यारह ऋषि और बारह आदित्य तथा आठ वायु, साध्यगण, विश्वेदेव, अश्वनीकुमार तथा मरुद्गण और पितरों का समुदाय तथा गन्धर्व, यक्ष, राक्षस और सिद्ध
English Translation
The eleven Rudras, the twelve Adityas, the eight Vasus, the Sadhyas, the Visvedevas, the Ashvins, the Maruts, the ancestors, the Gandharvas, the Yakshas, the Rakshasas, and the Siddhas—all are looking at You in wonder.